श्री कृष्ण स्तुति पितामह भीष्म द्वारा रचित

श्री कृष्ण स्तुति पितामह भीष्म द्वारा रचित

श्री कृष्ण स्तुति पितामह भीष्म द्वारा रचित,

— भीष्म उवाच —

इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुंगवे विभूम्नि।
स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाह:।।1।।



त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने।

वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेSनवद्या।।2।।



युधि तुरगरजोविधूम्रविष्वक्-कचलुलितश्रमवार्यलड्कृतास्ये।

मम निशितशरैर्विभिद्यमान-त्वचि विलसत्कवचेSस्तु कृष्ण आत्मा।।3।।



सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य।

स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु।।4।।



व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या।

कुमतिमहरदात्मविद्यया य-श्चरणरति: परमस्य तस्य मेSस्तु।।5।।



स्वनिगममपहाय मत्प्रतिज्ञा – मृतमधिकर्तुमवप्लुतो रथस्थ:।

धृतरथचरणोSभ्ययाच्चलद्गु – र्हरिरिव हन्तुमिभं गतोत्तरीय:।।6।।



शितविशिखहतो विशीर्णदंश: क्षतजपरिप्लुत आततायिनो मे।

प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्द:।।7।।



विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणिये।

भगवति रतिरस्तु मे मुमूर्षो – र्यमिह निरीक्ष्य हता गता: सरूपम्।।8।।



ललितगतिविलासवल्गुहास – प्रणयनिरीक्षणकल्पितोरुमाना:।

कृतमनुकृतवत्य उन्मदान्धा: प्रकृतिमगन्किल स्य गोपवध्व:।।9।।



मुनिगणनृपवर्यसड्कुलेSन्त: – सदसि युधिष्ठिरराजसूय एषाम्।

अर्हणमुपपेद ईक्षणीयो मम दृ्शिगोचर एष आविरात्मा।।10।।



तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम्।

प्रतिदृशमिव नैकधार्कमेकं समधिगतोSस्मि विधूतभेदमोह:।।11।।

।।इति श्रीमद्भागवते महापुराणे प्रथमस्कन्दे नवमेेSध्याये भीष्मकृता भगवत्स्तुति: सम्पूर्णा।।
श्री कृष्ण स्तुति,
प्रेषक – मालचन्द जी शर्मा।
+919166267551


Bhajan Lover / Singer / Writer / Web Designer & Blogger.
error: कृपया प्ले स्टोर से भजन डायरी एप्प इंस्टाल करे